Sanskrit tools

Sanskrit declension


Declension of धर्मघट dharmaghaṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मघटः dharmaghaṭaḥ
धर्मघटौ dharmaghaṭau
धर्मघटाः dharmaghaṭāḥ
Vocative धर्मघट dharmaghaṭa
धर्मघटौ dharmaghaṭau
धर्मघटाः dharmaghaṭāḥ
Accusative धर्मघटम् dharmaghaṭam
धर्मघटौ dharmaghaṭau
धर्मघटान् dharmaghaṭān
Instrumental धर्मघटेन dharmaghaṭena
धर्मघटाभ्याम् dharmaghaṭābhyām
धर्मघटैः dharmaghaṭaiḥ
Dative धर्मघटाय dharmaghaṭāya
धर्मघटाभ्याम् dharmaghaṭābhyām
धर्मघटेभ्यः dharmaghaṭebhyaḥ
Ablative धर्मघटात् dharmaghaṭāt
धर्मघटाभ्याम् dharmaghaṭābhyām
धर्मघटेभ्यः dharmaghaṭebhyaḥ
Genitive धर्मघटस्य dharmaghaṭasya
धर्मघटयोः dharmaghaṭayoḥ
धर्मघटानाम् dharmaghaṭānām
Locative धर्मघटे dharmaghaṭe
धर्मघटयोः dharmaghaṭayoḥ
धर्मघटेषु dharmaghaṭeṣu