| Singular | Dual | Plural |
Nominative |
धर्मघटः
dharmaghaṭaḥ
|
धर्मघटौ
dharmaghaṭau
|
धर्मघटाः
dharmaghaṭāḥ
|
Vocative |
धर्मघट
dharmaghaṭa
|
धर्मघटौ
dharmaghaṭau
|
धर्मघटाः
dharmaghaṭāḥ
|
Accusative |
धर्मघटम्
dharmaghaṭam
|
धर्मघटौ
dharmaghaṭau
|
धर्मघटान्
dharmaghaṭān
|
Instrumental |
धर्मघटेन
dharmaghaṭena
|
धर्मघटाभ्याम्
dharmaghaṭābhyām
|
धर्मघटैः
dharmaghaṭaiḥ
|
Dative |
धर्मघटाय
dharmaghaṭāya
|
धर्मघटाभ्याम्
dharmaghaṭābhyām
|
धर्मघटेभ्यः
dharmaghaṭebhyaḥ
|
Ablative |
धर्मघटात्
dharmaghaṭāt
|
धर्मघटाभ्याम्
dharmaghaṭābhyām
|
धर्मघटेभ्यः
dharmaghaṭebhyaḥ
|
Genitive |
धर्मघटस्य
dharmaghaṭasya
|
धर्मघटयोः
dharmaghaṭayoḥ
|
धर्मघटानाम्
dharmaghaṭānām
|
Locative |
धर्मघटे
dharmaghaṭe
|
धर्मघटयोः
dharmaghaṭayoḥ
|
धर्मघटेषु
dharmaghaṭeṣu
|