| Singular | Dual | Plural |
Nominative |
धर्मचक्रभृत्
dharmacakrabhṛt
|
धर्मचक्रभृतौ
dharmacakrabhṛtau
|
धर्मचक्रभृतः
dharmacakrabhṛtaḥ
|
Vocative |
धर्मचक्रभृत्
dharmacakrabhṛt
|
धर्मचक्रभृतौ
dharmacakrabhṛtau
|
धर्मचक्रभृतः
dharmacakrabhṛtaḥ
|
Accusative |
धर्मचक्रभृतम्
dharmacakrabhṛtam
|
धर्मचक्रभृतौ
dharmacakrabhṛtau
|
धर्मचक्रभृतः
dharmacakrabhṛtaḥ
|
Instrumental |
धर्मचक्रभृता
dharmacakrabhṛtā
|
धर्मचक्रभृद्भ्याम्
dharmacakrabhṛdbhyām
|
धर्मचक्रभृद्भिः
dharmacakrabhṛdbhiḥ
|
Dative |
धर्मचक्रभृते
dharmacakrabhṛte
|
धर्मचक्रभृद्भ्याम्
dharmacakrabhṛdbhyām
|
धर्मचक्रभृद्भ्यः
dharmacakrabhṛdbhyaḥ
|
Ablative |
धर्मचक्रभृतः
dharmacakrabhṛtaḥ
|
धर्मचक्रभृद्भ्याम्
dharmacakrabhṛdbhyām
|
धर्मचक्रभृद्भ्यः
dharmacakrabhṛdbhyaḥ
|
Genitive |
धर्मचक्रभृतः
dharmacakrabhṛtaḥ
|
धर्मचक्रभृतोः
dharmacakrabhṛtoḥ
|
धर्मचक्रभृताम्
dharmacakrabhṛtām
|
Locative |
धर्मचक्रभृति
dharmacakrabhṛti
|
धर्मचक्रभृतोः
dharmacakrabhṛtoḥ
|
धर्मचक्रभृत्सु
dharmacakrabhṛtsu
|