Sanskrit tools

Sanskrit declension


Declension of धर्मचक्रभृत् dharmacakrabhṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative धर्मचक्रभृत् dharmacakrabhṛt
धर्मचक्रभृतौ dharmacakrabhṛtau
धर्मचक्रभृतः dharmacakrabhṛtaḥ
Vocative धर्मचक्रभृत् dharmacakrabhṛt
धर्मचक्रभृतौ dharmacakrabhṛtau
धर्मचक्रभृतः dharmacakrabhṛtaḥ
Accusative धर्मचक्रभृतम् dharmacakrabhṛtam
धर्मचक्रभृतौ dharmacakrabhṛtau
धर्मचक्रभृतः dharmacakrabhṛtaḥ
Instrumental धर्मचक्रभृता dharmacakrabhṛtā
धर्मचक्रभृद्भ्याम् dharmacakrabhṛdbhyām
धर्मचक्रभृद्भिः dharmacakrabhṛdbhiḥ
Dative धर्मचक्रभृते dharmacakrabhṛte
धर्मचक्रभृद्भ्याम् dharmacakrabhṛdbhyām
धर्मचक्रभृद्भ्यः dharmacakrabhṛdbhyaḥ
Ablative धर्मचक्रभृतः dharmacakrabhṛtaḥ
धर्मचक्रभृद्भ्याम् dharmacakrabhṛdbhyām
धर्मचक्रभृद्भ्यः dharmacakrabhṛdbhyaḥ
Genitive धर्मचक्रभृतः dharmacakrabhṛtaḥ
धर्मचक्रभृतोः dharmacakrabhṛtoḥ
धर्मचक्रभृताम् dharmacakrabhṛtām
Locative धर्मचक्रभृति dharmacakrabhṛti
धर्मचक्रभृतोः dharmacakrabhṛtoḥ
धर्मचक्रभृत्सु dharmacakrabhṛtsu