Sanskrit tools

Sanskrit declension


Declension of धर्मचक्षुस् dharmacakṣus, f.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative धर्मचक्षुः dharmacakṣuḥ
धर्मचक्षुषौ dharmacakṣuṣau
धर्मचक्षुषः dharmacakṣuṣaḥ
Vocative धर्मचक्षुः dharmacakṣuḥ
धर्मचक्षुषौ dharmacakṣuṣau
धर्मचक्षुषः dharmacakṣuṣaḥ
Accusative धर्मचक्षुषम् dharmacakṣuṣam
धर्मचक्षुषौ dharmacakṣuṣau
धर्मचक्षुषः dharmacakṣuṣaḥ
Instrumental धर्मचक्षुषा dharmacakṣuṣā
धर्मचक्षुर्भ्याम् dharmacakṣurbhyām
धर्मचक्षुर्भिः dharmacakṣurbhiḥ
Dative धर्मचक्षुषे dharmacakṣuṣe
धर्मचक्षुर्भ्याम् dharmacakṣurbhyām
धर्मचक्षुर्भ्यः dharmacakṣurbhyaḥ
Ablative धर्मचक्षुषः dharmacakṣuṣaḥ
धर्मचक्षुर्भ्याम् dharmacakṣurbhyām
धर्मचक्षुर्भ्यः dharmacakṣurbhyaḥ
Genitive धर्मचक्षुषः dharmacakṣuṣaḥ
धर्मचक्षुषोः dharmacakṣuṣoḥ
धर्मचक्षुषाम् dharmacakṣuṣām
Locative धर्मचक्षुषि dharmacakṣuṣi
धर्मचक्षुषोः dharmacakṣuṣoḥ
धर्मचक्षुःषु dharmacakṣuḥṣu
धर्मचक्षुष्षु dharmacakṣuṣṣu