| Singular | Dual | Plural |
Nominative |
धर्मचारी
dharmacārī
|
धर्मचारिणौ
dharmacāriṇau
|
धर्मचारिणः
dharmacāriṇaḥ
|
Vocative |
धर्मचारिन्
dharmacārin
|
धर्मचारिणौ
dharmacāriṇau
|
धर्मचारिणः
dharmacāriṇaḥ
|
Accusative |
धर्मचारिणम्
dharmacāriṇam
|
धर्मचारिणौ
dharmacāriṇau
|
धर्मचारिणः
dharmacāriṇaḥ
|
Instrumental |
धर्मचारिणा
dharmacāriṇā
|
धर्मचारिभ्याम्
dharmacāribhyām
|
धर्मचारिभिः
dharmacāribhiḥ
|
Dative |
धर्मचारिणे
dharmacāriṇe
|
धर्मचारिभ्याम्
dharmacāribhyām
|
धर्मचारिभ्यः
dharmacāribhyaḥ
|
Ablative |
धर्मचारिणः
dharmacāriṇaḥ
|
धर्मचारिभ्याम्
dharmacāribhyām
|
धर्मचारिभ्यः
dharmacāribhyaḥ
|
Genitive |
धर्मचारिणः
dharmacāriṇaḥ
|
धर्मचारिणोः
dharmacāriṇoḥ
|
धर्मचारिणम्
dharmacāriṇam
|
Locative |
धर्मचारिणि
dharmacāriṇi
|
धर्मचारिणोः
dharmacāriṇoḥ
|
धर्मचारिषु
dharmacāriṣu
|