Sanskrit tools

Sanskrit declension


Declension of धर्मचिन्तक dharmacintaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मचिन्तकम् dharmacintakam
धर्मचिन्तके dharmacintake
धर्मचिन्तकानि dharmacintakāni
Vocative धर्मचिन्तक dharmacintaka
धर्मचिन्तके dharmacintake
धर्मचिन्तकानि dharmacintakāni
Accusative धर्मचिन्तकम् dharmacintakam
धर्मचिन्तके dharmacintake
धर्मचिन्तकानि dharmacintakāni
Instrumental धर्मचिन्तकेन dharmacintakena
धर्मचिन्तकाभ्याम् dharmacintakābhyām
धर्मचिन्तकैः dharmacintakaiḥ
Dative धर्मचिन्तकाय dharmacintakāya
धर्मचिन्तकाभ्याम् dharmacintakābhyām
धर्मचिन्तकेभ्यः dharmacintakebhyaḥ
Ablative धर्मचिन्तकात् dharmacintakāt
धर्मचिन्तकाभ्याम् dharmacintakābhyām
धर्मचिन्तकेभ्यः dharmacintakebhyaḥ
Genitive धर्मचिन्तकस्य dharmacintakasya
धर्मचिन्तकयोः dharmacintakayoḥ
धर्मचिन्तकानाम् dharmacintakānām
Locative धर्मचिन्तके dharmacintake
धर्मचिन्तकयोः dharmacintakayoḥ
धर्मचिन्तकेषु dharmacintakeṣu