Sanskrit tools

Sanskrit declension


Declension of अगति agati, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगति agati
अगतिनी agatinī
अगतीनि agatīni
Vocative अगते agate
अगति agati
अगतिनी agatinī
अगतीनि agatīni
Accusative अगति agati
अगतिनी agatinī
अगतीनि agatīni
Instrumental अगतिना agatinā
अगतिभ्याम् agatibhyām
अगतिभिः agatibhiḥ
Dative अगतिने agatine
अगतिभ्याम् agatibhyām
अगतिभ्यः agatibhyaḥ
Ablative अगतिनः agatinaḥ
अगतिभ्याम् agatibhyām
अगतिभ्यः agatibhyaḥ
Genitive अगतिनः agatinaḥ
अगतिनोः agatinoḥ
अगतीनाम् agatīnām
Locative अगतिनि agatini
अगतिनोः agatinoḥ
अगतिषु agatiṣu