| Singular | Dual | Plural |
Nominative |
धर्मच्छलः
dharmacchalaḥ
|
धर्मच्छलौ
dharmacchalau
|
धर्मच्छलाः
dharmacchalāḥ
|
Vocative |
धर्मच्छल
dharmacchala
|
धर्मच्छलौ
dharmacchalau
|
धर्मच्छलाः
dharmacchalāḥ
|
Accusative |
धर्मच्छलम्
dharmacchalam
|
धर्मच्छलौ
dharmacchalau
|
धर्मच्छलान्
dharmacchalān
|
Instrumental |
धर्मच्छलेन
dharmacchalena
|
धर्मच्छलाभ्याम्
dharmacchalābhyām
|
धर्मच्छलैः
dharmacchalaiḥ
|
Dative |
धर्मच्छलाय
dharmacchalāya
|
धर्मच्छलाभ्याम्
dharmacchalābhyām
|
धर्मच्छलेभ्यः
dharmacchalebhyaḥ
|
Ablative |
धर्मच्छलात्
dharmacchalāt
|
धर्मच्छलाभ्याम्
dharmacchalābhyām
|
धर्मच्छलेभ्यः
dharmacchalebhyaḥ
|
Genitive |
धर्मच्छलस्य
dharmacchalasya
|
धर्मच्छलयोः
dharmacchalayoḥ
|
धर्मच्छलानाम्
dharmacchalānām
|
Locative |
धर्मच्छले
dharmacchale
|
धर्मच्छलयोः
dharmacchalayoḥ
|
धर्मच्छलेषु
dharmacchaleṣu
|