Sanskrit tools

Sanskrit declension


Declension of धर्मच्छल dharmacchala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मच्छलः dharmacchalaḥ
धर्मच्छलौ dharmacchalau
धर्मच्छलाः dharmacchalāḥ
Vocative धर्मच्छल dharmacchala
धर्मच्छलौ dharmacchalau
धर्मच्छलाः dharmacchalāḥ
Accusative धर्मच्छलम् dharmacchalam
धर्मच्छलौ dharmacchalau
धर्मच्छलान् dharmacchalān
Instrumental धर्मच्छलेन dharmacchalena
धर्मच्छलाभ्याम् dharmacchalābhyām
धर्मच्छलैः dharmacchalaiḥ
Dative धर्मच्छलाय dharmacchalāya
धर्मच्छलाभ्याम् dharmacchalābhyām
धर्मच्छलेभ्यः dharmacchalebhyaḥ
Ablative धर्मच्छलात् dharmacchalāt
धर्मच्छलाभ्याम् dharmacchalābhyām
धर्मच्छलेभ्यः dharmacchalebhyaḥ
Genitive धर्मच्छलस्य dharmacchalasya
धर्मच्छलयोः dharmacchalayoḥ
धर्मच्छलानाम् dharmacchalānām
Locative धर्मच्छले dharmacchale
धर्मच्छलयोः dharmacchalayoḥ
धर्मच्छलेषु dharmacchaleṣu