Sanskrit tools

Sanskrit declension


Declension of धर्मजीवन dharmajīvana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मजीवनः dharmajīvanaḥ
धर्मजीवनौ dharmajīvanau
धर्मजीवनाः dharmajīvanāḥ
Vocative धर्मजीवन dharmajīvana
धर्मजीवनौ dharmajīvanau
धर्मजीवनाः dharmajīvanāḥ
Accusative धर्मजीवनम् dharmajīvanam
धर्मजीवनौ dharmajīvanau
धर्मजीवनान् dharmajīvanān
Instrumental धर्मजीवनेन dharmajīvanena
धर्मजीवनाभ्याम् dharmajīvanābhyām
धर्मजीवनैः dharmajīvanaiḥ
Dative धर्मजीवनाय dharmajīvanāya
धर्मजीवनाभ्याम् dharmajīvanābhyām
धर्मजीवनेभ्यः dharmajīvanebhyaḥ
Ablative धर्मजीवनात् dharmajīvanāt
धर्मजीवनाभ्याम् dharmajīvanābhyām
धर्मजीवनेभ्यः dharmajīvanebhyaḥ
Genitive धर्मजीवनस्य dharmajīvanasya
धर्मजीवनयोः dharmajīvanayoḥ
धर्मजीवनानाम् dharmajīvanānām
Locative धर्मजीवने dharmajīvane
धर्मजीवनयोः dharmajīvanayoḥ
धर्मजीवनेषु dharmajīvaneṣu