Sanskrit tools

Sanskrit declension


Declension of धर्मज्ञा dharmajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मज्ञा dharmajñā
धर्मज्ञे dharmajñe
धर्मज्ञाः dharmajñāḥ
Vocative धर्मज्ञे dharmajñe
धर्मज्ञे dharmajñe
धर्मज्ञाः dharmajñāḥ
Accusative धर्मज्ञाम् dharmajñām
धर्मज्ञे dharmajñe
धर्मज्ञाः dharmajñāḥ
Instrumental धर्मज्ञया dharmajñayā
धर्मज्ञाभ्याम् dharmajñābhyām
धर्मज्ञाभिः dharmajñābhiḥ
Dative धर्मज्ञायै dharmajñāyai
धर्मज्ञाभ्याम् dharmajñābhyām
धर्मज्ञाभ्यः dharmajñābhyaḥ
Ablative धर्मज्ञायाः dharmajñāyāḥ
धर्मज्ञाभ्याम् dharmajñābhyām
धर्मज्ञाभ्यः dharmajñābhyaḥ
Genitive धर्मज्ञायाः dharmajñāyāḥ
धर्मज्ञयोः dharmajñayoḥ
धर्मज्ञानाम् dharmajñānām
Locative धर्मज्ञायाम् dharmajñāyām
धर्मज्ञयोः dharmajñayoḥ
धर्मज्ञासु dharmajñāsu