| Singular | Dual | Plural |
Nominative |
धर्मज्ञा
dharmajñā
|
धर्मज्ञे
dharmajñe
|
धर्मज्ञाः
dharmajñāḥ
|
Vocative |
धर्मज्ञे
dharmajñe
|
धर्मज्ञे
dharmajñe
|
धर्मज्ञाः
dharmajñāḥ
|
Accusative |
धर्मज्ञाम्
dharmajñām
|
धर्मज्ञे
dharmajñe
|
धर्मज्ञाः
dharmajñāḥ
|
Instrumental |
धर्मज्ञया
dharmajñayā
|
धर्मज्ञाभ्याम्
dharmajñābhyām
|
धर्मज्ञाभिः
dharmajñābhiḥ
|
Dative |
धर्मज्ञायै
dharmajñāyai
|
धर्मज्ञाभ्याम्
dharmajñābhyām
|
धर्मज्ञाभ्यः
dharmajñābhyaḥ
|
Ablative |
धर्मज्ञायाः
dharmajñāyāḥ
|
धर्मज्ञाभ्याम्
dharmajñābhyām
|
धर्मज्ञाभ्यः
dharmajñābhyaḥ
|
Genitive |
धर्मज्ञायाः
dharmajñāyāḥ
|
धर्मज्ञयोः
dharmajñayoḥ
|
धर्मज्ञानाम्
dharmajñānām
|
Locative |
धर्मज्ञायाम्
dharmajñāyām
|
धर्मज्ञयोः
dharmajñayoḥ
|
धर्मज्ञासु
dharmajñāsu
|