| Singular | Dual | Plural |
Nominative |
धर्मज्ञम्
dharmajñam
|
धर्मज्ञे
dharmajñe
|
धर्मज्ञानि
dharmajñāni
|
Vocative |
धर्मज्ञ
dharmajña
|
धर्मज्ञे
dharmajñe
|
धर्मज्ञानि
dharmajñāni
|
Accusative |
धर्मज्ञम्
dharmajñam
|
धर्मज्ञे
dharmajñe
|
धर्मज्ञानि
dharmajñāni
|
Instrumental |
धर्मज्ञेन
dharmajñena
|
धर्मज्ञाभ्याम्
dharmajñābhyām
|
धर्मज्ञैः
dharmajñaiḥ
|
Dative |
धर्मज्ञाय
dharmajñāya
|
धर्मज्ञाभ्याम्
dharmajñābhyām
|
धर्मज्ञेभ्यः
dharmajñebhyaḥ
|
Ablative |
धर्मज्ञात्
dharmajñāt
|
धर्मज्ञाभ्याम्
dharmajñābhyām
|
धर्मज्ञेभ्यः
dharmajñebhyaḥ
|
Genitive |
धर्मज्ञस्य
dharmajñasya
|
धर्मज्ञयोः
dharmajñayoḥ
|
धर्मज्ञानाम्
dharmajñānām
|
Locative |
धर्मज्ञे
dharmajñe
|
धर्मज्ञयोः
dharmajñayoḥ
|
धर्मज्ञेषु
dharmajñeṣu
|