Sanskrit tools

Sanskrit declension


Declension of धर्मज्ञतमा dharmajñatamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मज्ञतमा dharmajñatamā
धर्मज्ञतमे dharmajñatame
धर्मज्ञतमाः dharmajñatamāḥ
Vocative धर्मज्ञतमे dharmajñatame
धर्मज्ञतमे dharmajñatame
धर्मज्ञतमाः dharmajñatamāḥ
Accusative धर्मज्ञतमाम् dharmajñatamām
धर्मज्ञतमे dharmajñatame
धर्मज्ञतमाः dharmajñatamāḥ
Instrumental धर्मज्ञतमया dharmajñatamayā
धर्मज्ञतमाभ्याम् dharmajñatamābhyām
धर्मज्ञतमाभिः dharmajñatamābhiḥ
Dative धर्मज्ञतमायै dharmajñatamāyai
धर्मज्ञतमाभ्याम् dharmajñatamābhyām
धर्मज्ञतमाभ्यः dharmajñatamābhyaḥ
Ablative धर्मज्ञतमायाः dharmajñatamāyāḥ
धर्मज्ञतमाभ्याम् dharmajñatamābhyām
धर्मज्ञतमाभ्यः dharmajñatamābhyaḥ
Genitive धर्मज्ञतमायाः dharmajñatamāyāḥ
धर्मज्ञतमयोः dharmajñatamayoḥ
धर्मज्ञतमानाम् dharmajñatamānām
Locative धर्मज्ञतमायाम् dharmajñatamāyām
धर्मज्ञतमयोः dharmajñatamayoḥ
धर्मज्ञतमासु dharmajñatamāsu