| Singular | Dual | Plural |
Nominative |
धर्मज्ञतमा
dharmajñatamā
|
धर्मज्ञतमे
dharmajñatame
|
धर्मज्ञतमाः
dharmajñatamāḥ
|
Vocative |
धर्मज्ञतमे
dharmajñatame
|
धर्मज्ञतमे
dharmajñatame
|
धर्मज्ञतमाः
dharmajñatamāḥ
|
Accusative |
धर्मज्ञतमाम्
dharmajñatamām
|
धर्मज्ञतमे
dharmajñatame
|
धर्मज्ञतमाः
dharmajñatamāḥ
|
Instrumental |
धर्मज्ञतमया
dharmajñatamayā
|
धर्मज्ञतमाभ्याम्
dharmajñatamābhyām
|
धर्मज्ञतमाभिः
dharmajñatamābhiḥ
|
Dative |
धर्मज्ञतमायै
dharmajñatamāyai
|
धर्मज्ञतमाभ्याम्
dharmajñatamābhyām
|
धर्मज्ञतमाभ्यः
dharmajñatamābhyaḥ
|
Ablative |
धर्मज्ञतमायाः
dharmajñatamāyāḥ
|
धर्मज्ञतमाभ्याम्
dharmajñatamābhyām
|
धर्मज्ञतमाभ्यः
dharmajñatamābhyaḥ
|
Genitive |
धर्मज्ञतमायाः
dharmajñatamāyāḥ
|
धर्मज्ञतमयोः
dharmajñatamayoḥ
|
धर्मज्ञतमानाम्
dharmajñatamānām
|
Locative |
धर्मज्ञतमायाम्
dharmajñatamāyām
|
धर्मज्ञतमयोः
dharmajñatamayoḥ
|
धर्मज्ञतमासु
dharmajñatamāsu
|