Sanskrit tools

Sanskrit declension


Declension of धर्मतत्त्वसंग्रह dharmatattvasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मतत्त्वसंग्रहः dharmatattvasaṁgrahaḥ
धर्मतत्त्वसंग्रहौ dharmatattvasaṁgrahau
धर्मतत्त्वसंग्रहाः dharmatattvasaṁgrahāḥ
Vocative धर्मतत्त्वसंग्रह dharmatattvasaṁgraha
धर्मतत्त्वसंग्रहौ dharmatattvasaṁgrahau
धर्मतत्त्वसंग्रहाः dharmatattvasaṁgrahāḥ
Accusative धर्मतत्त्वसंग्रहम् dharmatattvasaṁgraham
धर्मतत्त्वसंग्रहौ dharmatattvasaṁgrahau
धर्मतत्त्वसंग्रहान् dharmatattvasaṁgrahān
Instrumental धर्मतत्त्वसंग्रहेण dharmatattvasaṁgraheṇa
धर्मतत्त्वसंग्रहाभ्याम् dharmatattvasaṁgrahābhyām
धर्मतत्त्वसंग्रहैः dharmatattvasaṁgrahaiḥ
Dative धर्मतत्त्वसंग्रहाय dharmatattvasaṁgrahāya
धर्मतत्त्वसंग्रहाभ्याम् dharmatattvasaṁgrahābhyām
धर्मतत्त्वसंग्रहेभ्यः dharmatattvasaṁgrahebhyaḥ
Ablative धर्मतत्त्वसंग्रहात् dharmatattvasaṁgrahāt
धर्मतत्त्वसंग्रहाभ्याम् dharmatattvasaṁgrahābhyām
धर्मतत्त्वसंग्रहेभ्यः dharmatattvasaṁgrahebhyaḥ
Genitive धर्मतत्त्वसंग्रहस्य dharmatattvasaṁgrahasya
धर्मतत्त्वसंग्रहयोः dharmatattvasaṁgrahayoḥ
धर्मतत्त्वसंग्रहाणाम् dharmatattvasaṁgrahāṇām
Locative धर्मतत्त्वसंग्रहे dharmatattvasaṁgrahe
धर्मतत्त्वसंग्रहयोः dharmatattvasaṁgrahayoḥ
धर्मतत्त्वसंग्रहेषु dharmatattvasaṁgraheṣu