Sanskrit tools

Sanskrit declension


Declension of धर्मतत्त्वार्थचिन्तामणि dharmatattvārthacintāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मतत्त्वार्थचिन्तामणिः dharmatattvārthacintāmaṇiḥ
धर्मतत्त्वार्थचिन्तामणी dharmatattvārthacintāmaṇī
धर्मतत्त्वार्थचिन्तामणयः dharmatattvārthacintāmaṇayaḥ
Vocative धर्मतत्त्वार्थचिन्तामणे dharmatattvārthacintāmaṇe
धर्मतत्त्वार्थचिन्तामणी dharmatattvārthacintāmaṇī
धर्मतत्त्वार्थचिन्तामणयः dharmatattvārthacintāmaṇayaḥ
Accusative धर्मतत्त्वार्थचिन्तामणिम् dharmatattvārthacintāmaṇim
धर्मतत्त्वार्थचिन्तामणी dharmatattvārthacintāmaṇī
धर्मतत्त्वार्थचिन्तामणीन् dharmatattvārthacintāmaṇīn
Instrumental धर्मतत्त्वार्थचिन्तामणिना dharmatattvārthacintāmaṇinā
धर्मतत्त्वार्थचिन्तामणिभ्याम् dharmatattvārthacintāmaṇibhyām
धर्मतत्त्वार्थचिन्तामणिभिः dharmatattvārthacintāmaṇibhiḥ
Dative धर्मतत्त्वार्थचिन्तामणये dharmatattvārthacintāmaṇaye
धर्मतत्त्वार्थचिन्तामणिभ्याम् dharmatattvārthacintāmaṇibhyām
धर्मतत्त्वार्थचिन्तामणिभ्यः dharmatattvārthacintāmaṇibhyaḥ
Ablative धर्मतत्त्वार्थचिन्तामणेः dharmatattvārthacintāmaṇeḥ
धर्मतत्त्वार्थचिन्तामणिभ्याम् dharmatattvārthacintāmaṇibhyām
धर्मतत्त्वार्थचिन्तामणिभ्यः dharmatattvārthacintāmaṇibhyaḥ
Genitive धर्मतत्त्वार्थचिन्तामणेः dharmatattvārthacintāmaṇeḥ
धर्मतत्त्वार्थचिन्तामण्योः dharmatattvārthacintāmaṇyoḥ
धर्मतत्त्वार्थचिन्तामणीनाम् dharmatattvārthacintāmaṇīnām
Locative धर्मतत्त्वार्थचिन्तामणौ dharmatattvārthacintāmaṇau
धर्मतत्त्वार्थचिन्तामण्योः dharmatattvārthacintāmaṇyoḥ
धर्मतत्त्वार्थचिन्तामणिषु dharmatattvārthacintāmaṇiṣu