| Singular | Dual | Plural |
Nominative |
धर्मतन्त्रः
dharmatantraḥ
|
धर्मतन्त्रौ
dharmatantrau
|
धर्मतन्त्राः
dharmatantrāḥ
|
Vocative |
धर्मतन्त्र
dharmatantra
|
धर्मतन्त्रौ
dharmatantrau
|
धर्मतन्त्राः
dharmatantrāḥ
|
Accusative |
धर्मतन्त्रम्
dharmatantram
|
धर्मतन्त्रौ
dharmatantrau
|
धर्मतन्त्रान्
dharmatantrān
|
Instrumental |
धर्मतन्त्रेण
dharmatantreṇa
|
धर्मतन्त्राभ्याम्
dharmatantrābhyām
|
धर्मतन्त्रैः
dharmatantraiḥ
|
Dative |
धर्मतन्त्राय
dharmatantrāya
|
धर्मतन्त्राभ्याम्
dharmatantrābhyām
|
धर्मतन्त्रेभ्यः
dharmatantrebhyaḥ
|
Ablative |
धर्मतन्त्रात्
dharmatantrāt
|
धर्मतन्त्राभ्याम्
dharmatantrābhyām
|
धर्मतन्त्रेभ्यः
dharmatantrebhyaḥ
|
Genitive |
धर्मतन्त्रस्य
dharmatantrasya
|
धर्मतन्त्रयोः
dharmatantrayoḥ
|
धर्मतन्त्राणाम्
dharmatantrāṇām
|
Locative |
धर्मतन्त्रे
dharmatantre
|
धर्मतन्त्रयोः
dharmatantrayoḥ
|
धर्मतन्त्रेषु
dharmatantreṣu
|