Sanskrit tools

Sanskrit declension


Declension of धर्मत्याग dharmatyāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मत्यागः dharmatyāgaḥ
धर्मत्यागौ dharmatyāgau
धर्मत्यागाः dharmatyāgāḥ
Vocative धर्मत्याग dharmatyāga
धर्मत्यागौ dharmatyāgau
धर्मत्यागाः dharmatyāgāḥ
Accusative धर्मत्यागम् dharmatyāgam
धर्मत्यागौ dharmatyāgau
धर्मत्यागान् dharmatyāgān
Instrumental धर्मत्यागेन dharmatyāgena
धर्मत्यागाभ्याम् dharmatyāgābhyām
धर्मत्यागैः dharmatyāgaiḥ
Dative धर्मत्यागाय dharmatyāgāya
धर्मत्यागाभ्याम् dharmatyāgābhyām
धर्मत्यागेभ्यः dharmatyāgebhyaḥ
Ablative धर्मत्यागात् dharmatyāgāt
धर्मत्यागाभ्याम् dharmatyāgābhyām
धर्मत्यागेभ्यः dharmatyāgebhyaḥ
Genitive धर्मत्यागस्य dharmatyāgasya
धर्मत्यागयोः dharmatyāgayoḥ
धर्मत्यागानाम् dharmatyāgānām
Locative धर्मत्यागे dharmatyāge
धर्मत्यागयोः dharmatyāgayoḥ
धर्मत्यागेषु dharmatyāgeṣu