Sanskrit tools

Sanskrit declension


Declension of धर्मत्रात dharmatrāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मत्रातः dharmatrātaḥ
धर्मत्रातौ dharmatrātau
धर्मत्राताः dharmatrātāḥ
Vocative धर्मत्रात dharmatrāta
धर्मत्रातौ dharmatrātau
धर्मत्राताः dharmatrātāḥ
Accusative धर्मत्रातम् dharmatrātam
धर्मत्रातौ dharmatrātau
धर्मत्रातान् dharmatrātān
Instrumental धर्मत्रातेन dharmatrātena
धर्मत्राताभ्याम् dharmatrātābhyām
धर्मत्रातैः dharmatrātaiḥ
Dative धर्मत्राताय dharmatrātāya
धर्मत्राताभ्याम् dharmatrātābhyām
धर्मत्रातेभ्यः dharmatrātebhyaḥ
Ablative धर्मत्रातात् dharmatrātāt
धर्मत्राताभ्याम् dharmatrātābhyām
धर्मत्रातेभ्यः dharmatrātebhyaḥ
Genitive धर्मत्रातस्य dharmatrātasya
धर्मत्रातयोः dharmatrātayoḥ
धर्मत्रातानाम् dharmatrātānām
Locative धर्मत्राते dharmatrāte
धर्मत्रातयोः dharmatrātayoḥ
धर्मत्रातेषु dharmatrāteṣu