| Singular | Dual | Plural |
Nominative |
धर्मत्रातः
dharmatrātaḥ
|
धर्मत्रातौ
dharmatrātau
|
धर्मत्राताः
dharmatrātāḥ
|
Vocative |
धर्मत्रात
dharmatrāta
|
धर्मत्रातौ
dharmatrātau
|
धर्मत्राताः
dharmatrātāḥ
|
Accusative |
धर्मत्रातम्
dharmatrātam
|
धर्मत्रातौ
dharmatrātau
|
धर्मत्रातान्
dharmatrātān
|
Instrumental |
धर्मत्रातेन
dharmatrātena
|
धर्मत्राताभ्याम्
dharmatrātābhyām
|
धर्मत्रातैः
dharmatrātaiḥ
|
Dative |
धर्मत्राताय
dharmatrātāya
|
धर्मत्राताभ्याम्
dharmatrātābhyām
|
धर्मत्रातेभ्यः
dharmatrātebhyaḥ
|
Ablative |
धर्मत्रातात्
dharmatrātāt
|
धर्मत्राताभ्याम्
dharmatrātābhyām
|
धर्मत्रातेभ्यः
dharmatrātebhyaḥ
|
Genitive |
धर्मत्रातस्य
dharmatrātasya
|
धर्मत्रातयोः
dharmatrātayoḥ
|
धर्मत्रातानाम्
dharmatrātānām
|
Locative |
धर्मत्राते
dharmatrāte
|
धर्मत्रातयोः
dharmatrātayoḥ
|
धर्मत्रातेषु
dharmatrāteṣu
|