| Singular | Dual | Plural |
Nominative |
धर्मत्वम्
dharmatvam
|
धर्मत्वे
dharmatve
|
धर्मत्वानि
dharmatvāni
|
Vocative |
धर्मत्व
dharmatva
|
धर्मत्वे
dharmatve
|
धर्मत्वानि
dharmatvāni
|
Accusative |
धर्मत्वम्
dharmatvam
|
धर्मत्वे
dharmatve
|
धर्मत्वानि
dharmatvāni
|
Instrumental |
धर्मत्वेन
dharmatvena
|
धर्मत्वाभ्याम्
dharmatvābhyām
|
धर्मत्वैः
dharmatvaiḥ
|
Dative |
धर्मत्वाय
dharmatvāya
|
धर्मत्वाभ्याम्
dharmatvābhyām
|
धर्मत्वेभ्यः
dharmatvebhyaḥ
|
Ablative |
धर्मत्वात्
dharmatvāt
|
धर्मत्वाभ्याम्
dharmatvābhyām
|
धर्मत्वेभ्यः
dharmatvebhyaḥ
|
Genitive |
धर्मत्वस्य
dharmatvasya
|
धर्मत्वयोः
dharmatvayoḥ
|
धर्मत्वानाम्
dharmatvānām
|
Locative |
धर्मत्वे
dharmatve
|
धर्मत्वयोः
dharmatvayoḥ
|
धर्मत्वेषु
dharmatveṣu
|