Sanskrit tools

Sanskrit declension


Declension of धर्मदक्षिणा dharmadakṣiṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मदक्षिणा dharmadakṣiṇā
धर्मदक्षिणे dharmadakṣiṇe
धर्मदक्षिणाः dharmadakṣiṇāḥ
Vocative धर्मदक्षिणे dharmadakṣiṇe
धर्मदक्षिणे dharmadakṣiṇe
धर्मदक्षिणाः dharmadakṣiṇāḥ
Accusative धर्मदक्षिणाम् dharmadakṣiṇām
धर्मदक्षिणे dharmadakṣiṇe
धर्मदक्षिणाः dharmadakṣiṇāḥ
Instrumental धर्मदक्षिणया dharmadakṣiṇayā
धर्मदक्षिणाभ्याम् dharmadakṣiṇābhyām
धर्मदक्षिणाभिः dharmadakṣiṇābhiḥ
Dative धर्मदक्षिणायै dharmadakṣiṇāyai
धर्मदक्षिणाभ्याम् dharmadakṣiṇābhyām
धर्मदक्षिणाभ्यः dharmadakṣiṇābhyaḥ
Ablative धर्मदक्षिणायाः dharmadakṣiṇāyāḥ
धर्मदक्षिणाभ्याम् dharmadakṣiṇābhyām
धर्मदक्षिणाभ्यः dharmadakṣiṇābhyaḥ
Genitive धर्मदक्षिणायाः dharmadakṣiṇāyāḥ
धर्मदक्षिणयोः dharmadakṣiṇayoḥ
धर्मदक्षिणानाम् dharmadakṣiṇānām
Locative धर्मदक्षिणायाम् dharmadakṣiṇāyām
धर्मदक्षिणयोः dharmadakṣiṇayoḥ
धर्मदक्षिणासु dharmadakṣiṇāsu