| Singular | Dual | Plural |
Nominative |
धर्मदक्षिणा
dharmadakṣiṇā
|
धर्मदक्षिणे
dharmadakṣiṇe
|
धर्मदक्षिणाः
dharmadakṣiṇāḥ
|
Vocative |
धर्मदक्षिणे
dharmadakṣiṇe
|
धर्मदक्षिणे
dharmadakṣiṇe
|
धर्मदक्षिणाः
dharmadakṣiṇāḥ
|
Accusative |
धर्मदक्षिणाम्
dharmadakṣiṇām
|
धर्मदक्षिणे
dharmadakṣiṇe
|
धर्मदक्षिणाः
dharmadakṣiṇāḥ
|
Instrumental |
धर्मदक्षिणया
dharmadakṣiṇayā
|
धर्मदक्षिणाभ्याम्
dharmadakṣiṇābhyām
|
धर्मदक्षिणाभिः
dharmadakṣiṇābhiḥ
|
Dative |
धर्मदक्षिणायै
dharmadakṣiṇāyai
|
धर्मदक्षिणाभ्याम्
dharmadakṣiṇābhyām
|
धर्मदक्षिणाभ्यः
dharmadakṣiṇābhyaḥ
|
Ablative |
धर्मदक्षिणायाः
dharmadakṣiṇāyāḥ
|
धर्मदक्षिणाभ्याम्
dharmadakṣiṇābhyām
|
धर्मदक्षिणाभ्यः
dharmadakṣiṇābhyaḥ
|
Genitive |
धर्मदक्षिणायाः
dharmadakṣiṇāyāḥ
|
धर्मदक्षिणयोः
dharmadakṣiṇayoḥ
|
धर्मदक्षिणानाम्
dharmadakṣiṇānām
|
Locative |
धर्मदक्षिणायाम्
dharmadakṣiṇāyām
|
धर्मदक्षिणयोः
dharmadakṣiṇayoḥ
|
धर्मदक्षिणासु
dharmadakṣiṇāsu
|