Sanskrit tools

Sanskrit declension


Declension of धर्मदार dharmadāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मदारः dharmadāraḥ
धर्मदारौ dharmadārau
धर्मदाराः dharmadārāḥ
Vocative धर्मदार dharmadāra
धर्मदारौ dharmadārau
धर्मदाराः dharmadārāḥ
Accusative धर्मदारम् dharmadāram
धर्मदारौ dharmadārau
धर्मदारान् dharmadārān
Instrumental धर्मदारेण dharmadāreṇa
धर्मदाराभ्याम् dharmadārābhyām
धर्मदारैः dharmadāraiḥ
Dative धर्मदाराय dharmadārāya
धर्मदाराभ्याम् dharmadārābhyām
धर्मदारेभ्यः dharmadārebhyaḥ
Ablative धर्मदारात् dharmadārāt
धर्मदाराभ्याम् dharmadārābhyām
धर्मदारेभ्यः dharmadārebhyaḥ
Genitive धर्मदारस्य dharmadārasya
धर्मदारयोः dharmadārayoḥ
धर्मदाराणाम् dharmadārāṇām
Locative धर्मदारे dharmadāre
धर्मदारयोः dharmadārayoḥ
धर्मदारेषु dharmadāreṣu