| Singular | Dual | Plural |
Nominative |
धर्मदारः
dharmadāraḥ
|
धर्मदारौ
dharmadārau
|
धर्मदाराः
dharmadārāḥ
|
Vocative |
धर्मदार
dharmadāra
|
धर्मदारौ
dharmadārau
|
धर्मदाराः
dharmadārāḥ
|
Accusative |
धर्मदारम्
dharmadāram
|
धर्मदारौ
dharmadārau
|
धर्मदारान्
dharmadārān
|
Instrumental |
धर्मदारेण
dharmadāreṇa
|
धर्मदाराभ्याम्
dharmadārābhyām
|
धर्मदारैः
dharmadāraiḥ
|
Dative |
धर्मदाराय
dharmadārāya
|
धर्मदाराभ्याम्
dharmadārābhyām
|
धर्मदारेभ्यः
dharmadārebhyaḥ
|
Ablative |
धर्मदारात्
dharmadārāt
|
धर्मदाराभ्याम्
dharmadārābhyām
|
धर्मदारेभ्यः
dharmadārebhyaḥ
|
Genitive |
धर्मदारस्य
dharmadārasya
|
धर्मदारयोः
dharmadārayoḥ
|
धर्मदाराणाम्
dharmadārāṇām
|
Locative |
धर्मदारे
dharmadāre
|
धर्मदारयोः
dharmadārayoḥ
|
धर्मदारेषु
dharmadāreṣu
|