Sanskrit tools

Sanskrit declension


Declension of धर्मदास dharmadāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मदासः dharmadāsaḥ
धर्मदासौ dharmadāsau
धर्मदासाः dharmadāsāḥ
Vocative धर्मदास dharmadāsa
धर्मदासौ dharmadāsau
धर्मदासाः dharmadāsāḥ
Accusative धर्मदासम् dharmadāsam
धर्मदासौ dharmadāsau
धर्मदासान् dharmadāsān
Instrumental धर्मदासेन dharmadāsena
धर्मदासाभ्याम् dharmadāsābhyām
धर्मदासैः dharmadāsaiḥ
Dative धर्मदासाय dharmadāsāya
धर्मदासाभ्याम् dharmadāsābhyām
धर्मदासेभ्यः dharmadāsebhyaḥ
Ablative धर्मदासात् dharmadāsāt
धर्मदासाभ्याम् dharmadāsābhyām
धर्मदासेभ्यः dharmadāsebhyaḥ
Genitive धर्मदासस्य dharmadāsasya
धर्मदासयोः dharmadāsayoḥ
धर्मदासानाम् dharmadāsānām
Locative धर्मदासे dharmadāse
धर्मदासयोः dharmadāsayoḥ
धर्मदासेषु dharmadāseṣu