| Singular | Dual | Plural |
Nominative |
धर्मदासः
dharmadāsaḥ
|
धर्मदासौ
dharmadāsau
|
धर्मदासाः
dharmadāsāḥ
|
Vocative |
धर्मदास
dharmadāsa
|
धर्मदासौ
dharmadāsau
|
धर्मदासाः
dharmadāsāḥ
|
Accusative |
धर्मदासम्
dharmadāsam
|
धर्मदासौ
dharmadāsau
|
धर्मदासान्
dharmadāsān
|
Instrumental |
धर्मदासेन
dharmadāsena
|
धर्मदासाभ्याम्
dharmadāsābhyām
|
धर्मदासैः
dharmadāsaiḥ
|
Dative |
धर्मदासाय
dharmadāsāya
|
धर्मदासाभ्याम्
dharmadāsābhyām
|
धर्मदासेभ्यः
dharmadāsebhyaḥ
|
Ablative |
धर्मदासात्
dharmadāsāt
|
धर्मदासाभ्याम्
dharmadāsābhyām
|
धर्मदासेभ्यः
dharmadāsebhyaḥ
|
Genitive |
धर्मदासस्य
dharmadāsasya
|
धर्मदासयोः
dharmadāsayoḥ
|
धर्मदासानाम्
dharmadāsānām
|
Locative |
धर्मदासे
dharmadāse
|
धर्मदासयोः
dharmadāsayoḥ
|
धर्मदासेषु
dharmadāseṣu
|