Sanskrit tools

Sanskrit declension


Declension of धर्मदिन्ना dharmadinnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मदिन्ना dharmadinnā
धर्मदिन्ने dharmadinne
धर्मदिन्नाः dharmadinnāḥ
Vocative धर्मदिन्ने dharmadinne
धर्मदिन्ने dharmadinne
धर्मदिन्नाः dharmadinnāḥ
Accusative धर्मदिन्नाम् dharmadinnām
धर्मदिन्ने dharmadinne
धर्मदिन्नाः dharmadinnāḥ
Instrumental धर्मदिन्नया dharmadinnayā
धर्मदिन्नाभ्याम् dharmadinnābhyām
धर्मदिन्नाभिः dharmadinnābhiḥ
Dative धर्मदिन्नायै dharmadinnāyai
धर्मदिन्नाभ्याम् dharmadinnābhyām
धर्मदिन्नाभ्यः dharmadinnābhyaḥ
Ablative धर्मदिन्नायाः dharmadinnāyāḥ
धर्मदिन्नाभ्याम् dharmadinnābhyām
धर्मदिन्नाभ्यः dharmadinnābhyaḥ
Genitive धर्मदिन्नायाः dharmadinnāyāḥ
धर्मदिन्नयोः dharmadinnayoḥ
धर्मदिन्नानाम् dharmadinnānām
Locative धर्मदिन्नायाम् dharmadinnāyām
धर्मदिन्नयोः dharmadinnayoḥ
धर्मदिन्नासु dharmadinnāsu