Sanskrit tools

Sanskrit declension


Declension of धर्मदीप dharmadīpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मदीपः dharmadīpaḥ
धर्मदीपौ dharmadīpau
धर्मदीपाः dharmadīpāḥ
Vocative धर्मदीप dharmadīpa
धर्मदीपौ dharmadīpau
धर्मदीपाः dharmadīpāḥ
Accusative धर्मदीपम् dharmadīpam
धर्मदीपौ dharmadīpau
धर्मदीपान् dharmadīpān
Instrumental धर्मदीपेन dharmadīpena
धर्मदीपाभ्याम् dharmadīpābhyām
धर्मदीपैः dharmadīpaiḥ
Dative धर्मदीपाय dharmadīpāya
धर्मदीपाभ्याम् dharmadīpābhyām
धर्मदीपेभ्यः dharmadīpebhyaḥ
Ablative धर्मदीपात् dharmadīpāt
धर्मदीपाभ्याम् dharmadīpābhyām
धर्मदीपेभ्यः dharmadīpebhyaḥ
Genitive धर्मदीपस्य dharmadīpasya
धर्मदीपयोः dharmadīpayoḥ
धर्मदीपानाम् dharmadīpānām
Locative धर्मदीपे dharmadīpe
धर्मदीपयोः dharmadīpayoḥ
धर्मदीपेषु dharmadīpeṣu