Sanskrit tools

Sanskrit declension


Declension of धर्मदेशना dharmadeśanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मदेशना dharmadeśanā
धर्मदेशने dharmadeśane
धर्मदेशनाः dharmadeśanāḥ
Vocative धर्मदेशने dharmadeśane
धर्मदेशने dharmadeśane
धर्मदेशनाः dharmadeśanāḥ
Accusative धर्मदेशनाम् dharmadeśanām
धर्मदेशने dharmadeśane
धर्मदेशनाः dharmadeśanāḥ
Instrumental धर्मदेशनया dharmadeśanayā
धर्मदेशनाभ्याम् dharmadeśanābhyām
धर्मदेशनाभिः dharmadeśanābhiḥ
Dative धर्मदेशनायै dharmadeśanāyai
धर्मदेशनाभ्याम् dharmadeśanābhyām
धर्मदेशनाभ्यः dharmadeśanābhyaḥ
Ablative धर्मदेशनायाः dharmadeśanāyāḥ
धर्मदेशनाभ्याम् dharmadeśanābhyām
धर्मदेशनाभ्यः dharmadeśanābhyaḥ
Genitive धर्मदेशनायाः dharmadeśanāyāḥ
धर्मदेशनयोः dharmadeśanayoḥ
धर्मदेशनानाम् dharmadeśanānām
Locative धर्मदेशनायाम् dharmadeśanāyām
धर्मदेशनयोः dharmadeśanayoḥ
धर्मदेशनासु dharmadeśanāsu