| Singular | Dual | Plural |
Nominative |
धर्मदेशना
dharmadeśanā
|
धर्मदेशने
dharmadeśane
|
धर्मदेशनाः
dharmadeśanāḥ
|
Vocative |
धर्मदेशने
dharmadeśane
|
धर्मदेशने
dharmadeśane
|
धर्मदेशनाः
dharmadeśanāḥ
|
Accusative |
धर्मदेशनाम्
dharmadeśanām
|
धर्मदेशने
dharmadeśane
|
धर्मदेशनाः
dharmadeśanāḥ
|
Instrumental |
धर्मदेशनया
dharmadeśanayā
|
धर्मदेशनाभ्याम्
dharmadeśanābhyām
|
धर्मदेशनाभिः
dharmadeśanābhiḥ
|
Dative |
धर्मदेशनायै
dharmadeśanāyai
|
धर्मदेशनाभ्याम्
dharmadeśanābhyām
|
धर्मदेशनाभ्यः
dharmadeśanābhyaḥ
|
Ablative |
धर्मदेशनायाः
dharmadeśanāyāḥ
|
धर्मदेशनाभ्याम्
dharmadeśanābhyām
|
धर्मदेशनाभ्यः
dharmadeśanābhyaḥ
|
Genitive |
धर्मदेशनायाः
dharmadeśanāyāḥ
|
धर्मदेशनयोः
dharmadeśanayoḥ
|
धर्मदेशनानाम्
dharmadeśanānām
|
Locative |
धर्मदेशनायाम्
dharmadeśanāyām
|
धर्मदेशनयोः
dharmadeśanayoḥ
|
धर्मदेशनासु
dharmadeśanāsu
|