Singular | Dual | Plural | |
Nominative |
धर्मध्रुट्
dharmadhruṭ धर्मध्रुक् dharmadhruk |
धर्मद्रुहौ
dharmadruhau |
धर्मद्रुहः
dharmadruhaḥ |
Vocative |
धर्मध्रुट्
dharmadhruṭ धर्मध्रुक् dharmadhruk |
धर्मद्रुहौ
dharmadruhau |
धर्मद्रुहः
dharmadruhaḥ |
Accusative |
धर्मद्रुहम्
dharmadruham |
धर्मद्रुहौ
dharmadruhau |
धर्मद्रुहः
dharmadruhaḥ |
Instrumental |
धर्मद्रुहा
dharmadruhā |
धर्मध्रुड्भ्याम्
dharmadhruḍbhyām धर्मध्रुग्भ्याम् dharmadhrugbhyām |
धर्मध्रुड्भिः
dharmadhruḍbhiḥ धर्मध्रुग्भिः dharmadhrugbhiḥ |
Dative |
धर्मद्रुहे
dharmadruhe |
धर्मध्रुड्भ्याम्
dharmadhruḍbhyām धर्मध्रुग्भ्याम् dharmadhrugbhyām |
धर्मध्रुड्भ्यः
dharmadhruḍbhyaḥ धर्मध्रुग्भ्यः dharmadhrugbhyaḥ |
Ablative |
धर्मद्रुहः
dharmadruhaḥ |
धर्मध्रुड्भ्याम्
dharmadhruḍbhyām धर्मध्रुग्भ्याम् dharmadhrugbhyām |
धर्मध्रुड्भ्यः
dharmadhruḍbhyaḥ धर्मध्रुग्भ्यः dharmadhrugbhyaḥ |
Genitive |
धर्मद्रुहः
dharmadruhaḥ |
धर्मद्रुहोः
dharmadruhoḥ |
धर्मद्रुहाम्
dharmadruhām |
Locative |
धर्मद्रुहि
dharmadruhi |
धर्मद्रुहोः
dharmadruhoḥ |
धर्मध्रुट्सु
dharmadhruṭsu धर्मध्रुक्षु dharmadhrukṣu |