Sanskrit tools

Sanskrit declension


Declension of धर्मद्रोहिन् dharmadrohin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धर्मद्रोही dharmadrohī
धर्मद्रोहिणौ dharmadrohiṇau
धर्मद्रोहिणः dharmadrohiṇaḥ
Vocative धर्मद्रोहिन् dharmadrohin
धर्मद्रोहिणौ dharmadrohiṇau
धर्मद्रोहिणः dharmadrohiṇaḥ
Accusative धर्मद्रोहिणम् dharmadrohiṇam
धर्मद्रोहिणौ dharmadrohiṇau
धर्मद्रोहिणः dharmadrohiṇaḥ
Instrumental धर्मद्रोहिणा dharmadrohiṇā
धर्मद्रोहिभ्याम् dharmadrohibhyām
धर्मद्रोहिभिः dharmadrohibhiḥ
Dative धर्मद्रोहिणे dharmadrohiṇe
धर्मद्रोहिभ्याम् dharmadrohibhyām
धर्मद्रोहिभ्यः dharmadrohibhyaḥ
Ablative धर्मद्रोहिणः dharmadrohiṇaḥ
धर्मद्रोहिभ्याम् dharmadrohibhyām
धर्मद्रोहिभ्यः dharmadrohibhyaḥ
Genitive धर्मद्रोहिणः dharmadrohiṇaḥ
धर्मद्रोहिणोः dharmadrohiṇoḥ
धर्मद्रोहिणम् dharmadrohiṇam
Locative धर्मद्रोहिणि dharmadrohiṇi
धर्मद्रोहिणोः dharmadrohiṇoḥ
धर्मद्रोहिषु dharmadrohiṣu