| Singular | Dual | Plural |
Nominative |
धर्मद्वैतनिर्णयः
dharmadvaitanirṇayaḥ
|
धर्मद्वैतनिर्णयौ
dharmadvaitanirṇayau
|
धर्मद्वैतनिर्णयाः
dharmadvaitanirṇayāḥ
|
Vocative |
धर्मद्वैतनिर्णय
dharmadvaitanirṇaya
|
धर्मद्वैतनिर्णयौ
dharmadvaitanirṇayau
|
धर्मद्वैतनिर्णयाः
dharmadvaitanirṇayāḥ
|
Accusative |
धर्मद्वैतनिर्णयम्
dharmadvaitanirṇayam
|
धर्मद्वैतनिर्णयौ
dharmadvaitanirṇayau
|
धर्मद्वैतनिर्णयान्
dharmadvaitanirṇayān
|
Instrumental |
धर्मद्वैतनिर्णयेन
dharmadvaitanirṇayena
|
धर्मद्वैतनिर्णयाभ्याम्
dharmadvaitanirṇayābhyām
|
धर्मद्वैतनिर्णयैः
dharmadvaitanirṇayaiḥ
|
Dative |
धर्मद्वैतनिर्णयाय
dharmadvaitanirṇayāya
|
धर्मद्वैतनिर्णयाभ्याम्
dharmadvaitanirṇayābhyām
|
धर्मद्वैतनिर्णयेभ्यः
dharmadvaitanirṇayebhyaḥ
|
Ablative |
धर्मद्वैतनिर्णयात्
dharmadvaitanirṇayāt
|
धर्मद्वैतनिर्णयाभ्याम्
dharmadvaitanirṇayābhyām
|
धर्मद्वैतनिर्णयेभ्यः
dharmadvaitanirṇayebhyaḥ
|
Genitive |
धर्मद्वैतनिर्णयस्य
dharmadvaitanirṇayasya
|
धर्मद्वैतनिर्णययोः
dharmadvaitanirṇayayoḥ
|
धर्मद्वैतनिर्णयानाम्
dharmadvaitanirṇayānām
|
Locative |
धर्मद्वैतनिर्णये
dharmadvaitanirṇaye
|
धर्मद्वैतनिर्णययोः
dharmadvaitanirṇayayoḥ
|
धर्मद्वैतनिर्णयेषु
dharmadvaitanirṇayeṣu
|