Sanskrit tools

Sanskrit declension


Declension of धर्मद्वैतनिर्णय dharmadvaitanirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मद्वैतनिर्णयः dharmadvaitanirṇayaḥ
धर्मद्वैतनिर्णयौ dharmadvaitanirṇayau
धर्मद्वैतनिर्णयाः dharmadvaitanirṇayāḥ
Vocative धर्मद्वैतनिर्णय dharmadvaitanirṇaya
धर्मद्वैतनिर्णयौ dharmadvaitanirṇayau
धर्मद्वैतनिर्णयाः dharmadvaitanirṇayāḥ
Accusative धर्मद्वैतनिर्णयम् dharmadvaitanirṇayam
धर्मद्वैतनिर्णयौ dharmadvaitanirṇayau
धर्मद्वैतनिर्णयान् dharmadvaitanirṇayān
Instrumental धर्मद्वैतनिर्णयेन dharmadvaitanirṇayena
धर्मद्वैतनिर्णयाभ्याम् dharmadvaitanirṇayābhyām
धर्मद्वैतनिर्णयैः dharmadvaitanirṇayaiḥ
Dative धर्मद्वैतनिर्णयाय dharmadvaitanirṇayāya
धर्मद्वैतनिर्णयाभ्याम् dharmadvaitanirṇayābhyām
धर्मद्वैतनिर्णयेभ्यः dharmadvaitanirṇayebhyaḥ
Ablative धर्मद्वैतनिर्णयात् dharmadvaitanirṇayāt
धर्मद्वैतनिर्णयाभ्याम् dharmadvaitanirṇayābhyām
धर्मद्वैतनिर्णयेभ्यः dharmadvaitanirṇayebhyaḥ
Genitive धर्मद्वैतनिर्णयस्य dharmadvaitanirṇayasya
धर्मद्वैतनिर्णययोः dharmadvaitanirṇayayoḥ
धर्मद्वैतनिर्णयानाम् dharmadvaitanirṇayānām
Locative धर्मद्वैतनिर्णये dharmadvaitanirṇaye
धर्मद्वैतनिर्णययोः dharmadvaitanirṇayayoḥ
धर्मद्वैतनिर्णयेषु dharmadvaitanirṇayeṣu