Sanskrit tools

Sanskrit declension


Declension of धर्मधातुनियत dharmadhātuniyata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मधातुनियतः dharmadhātuniyataḥ
धर्मधातुनियतौ dharmadhātuniyatau
धर्मधातुनियताः dharmadhātuniyatāḥ
Vocative धर्मधातुनियत dharmadhātuniyata
धर्मधातुनियतौ dharmadhātuniyatau
धर्मधातुनियताः dharmadhātuniyatāḥ
Accusative धर्मधातुनियतम् dharmadhātuniyatam
धर्मधातुनियतौ dharmadhātuniyatau
धर्मधातुनियतान् dharmadhātuniyatān
Instrumental धर्मधातुनियतेन dharmadhātuniyatena
धर्मधातुनियताभ्याम् dharmadhātuniyatābhyām
धर्मधातुनियतैः dharmadhātuniyataiḥ
Dative धर्मधातुनियताय dharmadhātuniyatāya
धर्मधातुनियताभ्याम् dharmadhātuniyatābhyām
धर्मधातुनियतेभ्यः dharmadhātuniyatebhyaḥ
Ablative धर्मधातुनियतात् dharmadhātuniyatāt
धर्मधातुनियताभ्याम् dharmadhātuniyatābhyām
धर्मधातुनियतेभ्यः dharmadhātuniyatebhyaḥ
Genitive धर्मधातुनियतस्य dharmadhātuniyatasya
धर्मधातुनियतयोः dharmadhātuniyatayoḥ
धर्मधातुनियतानाम् dharmadhātuniyatānām
Locative धर्मधातुनियते dharmadhātuniyate
धर्मधातुनियतयोः dharmadhātuniyatayoḥ
धर्मधातुनियतेषु dharmadhātuniyateṣu