Sanskrit tools

Sanskrit declension


Declension of धर्मधारया dharmadhārayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मधारया dharmadhārayā
धर्मधारये dharmadhāraye
धर्मधारयाः dharmadhārayāḥ
Vocative धर्मधारये dharmadhāraye
धर्मधारये dharmadhāraye
धर्मधारयाः dharmadhārayāḥ
Accusative धर्मधारयाम् dharmadhārayām
धर्मधारये dharmadhāraye
धर्मधारयाः dharmadhārayāḥ
Instrumental धर्मधारयया dharmadhārayayā
धर्मधारयाभ्याम् dharmadhārayābhyām
धर्मधारयाभिः dharmadhārayābhiḥ
Dative धर्मधारयायै dharmadhārayāyai
धर्मधारयाभ्याम् dharmadhārayābhyām
धर्मधारयाभ्यः dharmadhārayābhyaḥ
Ablative धर्मधारयायाः dharmadhārayāyāḥ
धर्मधारयाभ्याम् dharmadhārayābhyām
धर्मधारयाभ्यः dharmadhārayābhyaḥ
Genitive धर्मधारयायाः dharmadhārayāyāḥ
धर्मधारययोः dharmadhārayayoḥ
धर्मधारयाणाम् dharmadhārayāṇām
Locative धर्मधारयायाम् dharmadhārayāyām
धर्मधारययोः dharmadhārayayoḥ
धर्मधारयासु dharmadhārayāsu