Sanskrit tools

Sanskrit declension


Declension of धर्मधारय dharmadhāraya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मधारयम् dharmadhārayam
धर्मधारये dharmadhāraye
धर्मधारयाणि dharmadhārayāṇi
Vocative धर्मधारय dharmadhāraya
धर्मधारये dharmadhāraye
धर्मधारयाणि dharmadhārayāṇi
Accusative धर्मधारयम् dharmadhārayam
धर्मधारये dharmadhāraye
धर्मधारयाणि dharmadhārayāṇi
Instrumental धर्मधारयेण dharmadhārayeṇa
धर्मधारयाभ्याम् dharmadhārayābhyām
धर्मधारयैः dharmadhārayaiḥ
Dative धर्मधारयाय dharmadhārayāya
धर्मधारयाभ्याम् dharmadhārayābhyām
धर्मधारयेभ्यः dharmadhārayebhyaḥ
Ablative धर्मधारयात् dharmadhārayāt
धर्मधारयाभ्याम् dharmadhārayābhyām
धर्मधारयेभ्यः dharmadhārayebhyaḥ
Genitive धर्मधारयस्य dharmadhārayasya
धर्मधारययोः dharmadhārayayoḥ
धर्मधारयाणाम् dharmadhārayāṇām
Locative धर्मधारये dharmadhāraye
धर्मधारययोः dharmadhārayayoḥ
धर्मधारयेषु dharmadhārayeṣu