Sanskrit tools

Sanskrit declension


Declension of धर्मधुर्या dharmadhuryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मधुर्या dharmadhuryā
धर्मधुर्ये dharmadhurye
धर्मधुर्याः dharmadhuryāḥ
Vocative धर्मधुर्ये dharmadhurye
धर्मधुर्ये dharmadhurye
धर्मधुर्याः dharmadhuryāḥ
Accusative धर्मधुर्याम् dharmadhuryām
धर्मधुर्ये dharmadhurye
धर्मधुर्याः dharmadhuryāḥ
Instrumental धर्मधुर्यया dharmadhuryayā
धर्मधुर्याभ्याम् dharmadhuryābhyām
धर्मधुर्याभिः dharmadhuryābhiḥ
Dative धर्मधुर्यायै dharmadhuryāyai
धर्मधुर्याभ्याम् dharmadhuryābhyām
धर्मधुर्याभ्यः dharmadhuryābhyaḥ
Ablative धर्मधुर्यायाः dharmadhuryāyāḥ
धर्मधुर्याभ्याम् dharmadhuryābhyām
धर्मधुर्याभ्यः dharmadhuryābhyaḥ
Genitive धर्मधुर्यायाः dharmadhuryāyāḥ
धर्मधुर्ययोः dharmadhuryayoḥ
धर्मधुर्याणाम् dharmadhuryāṇām
Locative धर्मधुर्यायाम् dharmadhuryāyām
धर्मधुर्ययोः dharmadhuryayoḥ
धर्मधुर्यासु dharmadhuryāsu