| Singular | Dual | Plural |
Nominative |
धर्मधृक्
dharmadhṛk
|
धर्मधृकौ
dharmadhṛkau
|
धर्मधृकः
dharmadhṛkaḥ
|
Vocative |
धर्मधृक्
dharmadhṛk
|
धर्मधृकौ
dharmadhṛkau
|
धर्मधृकः
dharmadhṛkaḥ
|
Accusative |
धर्मधृकम्
dharmadhṛkam
|
धर्मधृकौ
dharmadhṛkau
|
धर्मधृकः
dharmadhṛkaḥ
|
Instrumental |
धर्मधृका
dharmadhṛkā
|
धर्मधृग्भ्याम्
dharmadhṛgbhyām
|
धर्मधृग्भिः
dharmadhṛgbhiḥ
|
Dative |
धर्मधृके
dharmadhṛke
|
धर्मधृग्भ्याम्
dharmadhṛgbhyām
|
धर्मधृग्भ्यः
dharmadhṛgbhyaḥ
|
Ablative |
धर्मधृकः
dharmadhṛkaḥ
|
धर्मधृग्भ्याम्
dharmadhṛgbhyām
|
धर्मधृग्भ्यः
dharmadhṛgbhyaḥ
|
Genitive |
धर्मधृकः
dharmadhṛkaḥ
|
धर्मधृकोः
dharmadhṛkoḥ
|
धर्मधृकाम्
dharmadhṛkām
|
Locative |
धर्मधृकि
dharmadhṛki
|
धर्मधृकोः
dharmadhṛkoḥ
|
धर्मधृक्षु
dharmadhṛkṣu
|