| Singular | Dual | Plural |
Nominative |
धर्मनन्दनः
dharmanandanaḥ
|
धर्मनन्दनौ
dharmanandanau
|
धर्मनन्दनाः
dharmanandanāḥ
|
Vocative |
धर्मनन्दन
dharmanandana
|
धर्मनन्दनौ
dharmanandanau
|
धर्मनन्दनाः
dharmanandanāḥ
|
Accusative |
धर्मनन्दनम्
dharmanandanam
|
धर्मनन्दनौ
dharmanandanau
|
धर्मनन्दनान्
dharmanandanān
|
Instrumental |
धर्मनन्दनेन
dharmanandanena
|
धर्मनन्दनाभ्याम्
dharmanandanābhyām
|
धर्मनन्दनैः
dharmanandanaiḥ
|
Dative |
धर्मनन्दनाय
dharmanandanāya
|
धर्मनन्दनाभ्याम्
dharmanandanābhyām
|
धर्मनन्दनेभ्यः
dharmanandanebhyaḥ
|
Ablative |
धर्मनन्दनात्
dharmanandanāt
|
धर्मनन्दनाभ्याम्
dharmanandanābhyām
|
धर्मनन्दनेभ्यः
dharmanandanebhyaḥ
|
Genitive |
धर्मनन्दनस्य
dharmanandanasya
|
धर्मनन्दनयोः
dharmanandanayoḥ
|
धर्मनन्दनानाम्
dharmanandanānām
|
Locative |
धर्मनन्दने
dharmanandane
|
धर्मनन्दनयोः
dharmanandanayoḥ
|
धर्मनन्दनेषु
dharmanandaneṣu
|