| Singular | Dual | Plural |
Nominative |
धर्मनन्दी
dharmanandī
|
धर्मनन्दिनौ
dharmanandinau
|
धर्मनन्दिनः
dharmanandinaḥ
|
Vocative |
धर्मनन्दिन्
dharmanandin
|
धर्मनन्दिनौ
dharmanandinau
|
धर्मनन्दिनः
dharmanandinaḥ
|
Accusative |
धर्मनन्दिनम्
dharmanandinam
|
धर्मनन्दिनौ
dharmanandinau
|
धर्मनन्दिनः
dharmanandinaḥ
|
Instrumental |
धर्मनन्दिना
dharmanandinā
|
धर्मनन्दिभ्याम्
dharmanandibhyām
|
धर्मनन्दिभिः
dharmanandibhiḥ
|
Dative |
धर्मनन्दिने
dharmanandine
|
धर्मनन्दिभ्याम्
dharmanandibhyām
|
धर्मनन्दिभ्यः
dharmanandibhyaḥ
|
Ablative |
धर्मनन्दिनः
dharmanandinaḥ
|
धर्मनन्दिभ्याम्
dharmanandibhyām
|
धर्मनन्दिभ्यः
dharmanandibhyaḥ
|
Genitive |
धर्मनन्दिनः
dharmanandinaḥ
|
धर्मनन्दिनोः
dharmanandinoḥ
|
धर्मनन्दिनाम्
dharmanandinām
|
Locative |
धर्मनन्दिनि
dharmanandini
|
धर्मनन्दिनोः
dharmanandinoḥ
|
धर्मनन्दिषु
dharmanandiṣu
|