Sanskrit tools

Sanskrit declension


Declension of धर्मनाभ dharmanābha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मनाभः dharmanābhaḥ
धर्मनाभौ dharmanābhau
धर्मनाभाः dharmanābhāḥ
Vocative धर्मनाभ dharmanābha
धर्मनाभौ dharmanābhau
धर्मनाभाः dharmanābhāḥ
Accusative धर्मनाभम् dharmanābham
धर्मनाभौ dharmanābhau
धर्मनाभान् dharmanābhān
Instrumental धर्मनाभेन dharmanābhena
धर्मनाभाभ्याम् dharmanābhābhyām
धर्मनाभैः dharmanābhaiḥ
Dative धर्मनाभाय dharmanābhāya
धर्मनाभाभ्याम् dharmanābhābhyām
धर्मनाभेभ्यः dharmanābhebhyaḥ
Ablative धर्मनाभात् dharmanābhāt
धर्मनाभाभ्याम् dharmanābhābhyām
धर्मनाभेभ्यः dharmanābhebhyaḥ
Genitive धर्मनाभस्य dharmanābhasya
धर्मनाभयोः dharmanābhayoḥ
धर्मनाभानाम् dharmanābhānām
Locative धर्मनाभे dharmanābhe
धर्मनाभयोः dharmanābhayoḥ
धर्मनाभेषु dharmanābheṣu