Sanskrit tools

Sanskrit declension


Declension of धर्मनाशा dharmanāśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मनाशा dharmanāśā
धर्मनाशे dharmanāśe
धर्मनाशाः dharmanāśāḥ
Vocative धर्मनाशे dharmanāśe
धर्मनाशे dharmanāśe
धर्मनाशाः dharmanāśāḥ
Accusative धर्मनाशाम् dharmanāśām
धर्मनाशे dharmanāśe
धर्मनाशाः dharmanāśāḥ
Instrumental धर्मनाशया dharmanāśayā
धर्मनाशाभ्याम् dharmanāśābhyām
धर्मनाशाभिः dharmanāśābhiḥ
Dative धर्मनाशायै dharmanāśāyai
धर्मनाशाभ्याम् dharmanāśābhyām
धर्मनाशाभ्यः dharmanāśābhyaḥ
Ablative धर्मनाशायाः dharmanāśāyāḥ
धर्मनाशाभ्याम् dharmanāśābhyām
धर्मनाशाभ्यः dharmanāśābhyaḥ
Genitive धर्मनाशायाः dharmanāśāyāḥ
धर्मनाशयोः dharmanāśayoḥ
धर्मनाशानाम् dharmanāśānām
Locative धर्मनाशायाम् dharmanāśāyām
धर्मनाशयोः dharmanāśayoḥ
धर्मनाशासु dharmanāśāsu