Sanskrit tools

Sanskrit declension


Declension of धर्मनित्या dharmanityā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मनित्या dharmanityā
धर्मनित्ये dharmanitye
धर्मनित्याः dharmanityāḥ
Vocative धर्मनित्ये dharmanitye
धर्मनित्ये dharmanitye
धर्मनित्याः dharmanityāḥ
Accusative धर्मनित्याम् dharmanityām
धर्मनित्ये dharmanitye
धर्मनित्याः dharmanityāḥ
Instrumental धर्मनित्यया dharmanityayā
धर्मनित्याभ्याम् dharmanityābhyām
धर्मनित्याभिः dharmanityābhiḥ
Dative धर्मनित्यायै dharmanityāyai
धर्मनित्याभ्याम् dharmanityābhyām
धर्मनित्याभ्यः dharmanityābhyaḥ
Ablative धर्मनित्यायाः dharmanityāyāḥ
धर्मनित्याभ्याम् dharmanityābhyām
धर्मनित्याभ्यः dharmanityābhyaḥ
Genitive धर्मनित्यायाः dharmanityāyāḥ
धर्मनित्ययोः dharmanityayoḥ
धर्मनित्यानाम् dharmanityānām
Locative धर्मनित्यायाम् dharmanityāyām
धर्मनित्ययोः dharmanityayoḥ
धर्मनित्यासु dharmanityāsu