Sanskrit tools

Sanskrit declension


Declension of धर्मनित्य dharmanitya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मनित्यम् dharmanityam
धर्मनित्ये dharmanitye
धर्मनित्यानि dharmanityāni
Vocative धर्मनित्य dharmanitya
धर्मनित्ये dharmanitye
धर्मनित्यानि dharmanityāni
Accusative धर्मनित्यम् dharmanityam
धर्मनित्ये dharmanitye
धर्मनित्यानि dharmanityāni
Instrumental धर्मनित्येन dharmanityena
धर्मनित्याभ्याम् dharmanityābhyām
धर्मनित्यैः dharmanityaiḥ
Dative धर्मनित्याय dharmanityāya
धर्मनित्याभ्याम् dharmanityābhyām
धर्मनित्येभ्यः dharmanityebhyaḥ
Ablative धर्मनित्यात् dharmanityāt
धर्मनित्याभ्याम् dharmanityābhyām
धर्मनित्येभ्यः dharmanityebhyaḥ
Genitive धर्मनित्यस्य dharmanityasya
धर्मनित्ययोः dharmanityayoḥ
धर्मनित्यानाम् dharmanityānām
Locative धर्मनित्ये dharmanitye
धर्मनित्ययोः dharmanityayoḥ
धर्मनित्येषु dharmanityeṣu