| Singular | Dual | Plural |
Nominative |
धर्मनिवेशः
dharmaniveśaḥ
|
धर्मनिवेशौ
dharmaniveśau
|
धर्मनिवेशाः
dharmaniveśāḥ
|
Vocative |
धर्मनिवेश
dharmaniveśa
|
धर्मनिवेशौ
dharmaniveśau
|
धर्मनिवेशाः
dharmaniveśāḥ
|
Accusative |
धर्मनिवेशम्
dharmaniveśam
|
धर्मनिवेशौ
dharmaniveśau
|
धर्मनिवेशान्
dharmaniveśān
|
Instrumental |
धर्मनिवेशेन
dharmaniveśena
|
धर्मनिवेशाभ्याम्
dharmaniveśābhyām
|
धर्मनिवेशैः
dharmaniveśaiḥ
|
Dative |
धर्मनिवेशाय
dharmaniveśāya
|
धर्मनिवेशाभ्याम्
dharmaniveśābhyām
|
धर्मनिवेशेभ्यः
dharmaniveśebhyaḥ
|
Ablative |
धर्मनिवेशात्
dharmaniveśāt
|
धर्मनिवेशाभ्याम्
dharmaniveśābhyām
|
धर्मनिवेशेभ्यः
dharmaniveśebhyaḥ
|
Genitive |
धर्मनिवेशस्य
dharmaniveśasya
|
धर्मनिवेशयोः
dharmaniveśayoḥ
|
धर्मनिवेशानाम्
dharmaniveśānām
|
Locative |
धर्मनिवेशे
dharmaniveśe
|
धर्मनिवेशयोः
dharmaniveśayoḥ
|
धर्मनिवेशेषु
dharmaniveśeṣu
|