Sanskrit tools

Sanskrit declension


Declension of धर्मनिष्ठ dharmaniṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मनिष्ठः dharmaniṣṭhaḥ
धर्मनिष्ठौ dharmaniṣṭhau
धर्मनिष्ठाः dharmaniṣṭhāḥ
Vocative धर्मनिष्ठ dharmaniṣṭha
धर्मनिष्ठौ dharmaniṣṭhau
धर्मनिष्ठाः dharmaniṣṭhāḥ
Accusative धर्मनिष्ठम् dharmaniṣṭham
धर्मनिष्ठौ dharmaniṣṭhau
धर्मनिष्ठान् dharmaniṣṭhān
Instrumental धर्मनिष्ठेन dharmaniṣṭhena
धर्मनिष्ठाभ्याम् dharmaniṣṭhābhyām
धर्मनिष्ठैः dharmaniṣṭhaiḥ
Dative धर्मनिष्ठाय dharmaniṣṭhāya
धर्मनिष्ठाभ्याम् dharmaniṣṭhābhyām
धर्मनिष्ठेभ्यः dharmaniṣṭhebhyaḥ
Ablative धर्मनिष्ठात् dharmaniṣṭhāt
धर्मनिष्ठाभ्याम् dharmaniṣṭhābhyām
धर्मनिष्ठेभ्यः dharmaniṣṭhebhyaḥ
Genitive धर्मनिष्ठस्य dharmaniṣṭhasya
धर्मनिष्ठयोः dharmaniṣṭhayoḥ
धर्मनिष्ठानाम् dharmaniṣṭhānām
Locative धर्मनिष्ठे dharmaniṣṭhe
धर्मनिष्ठयोः dharmaniṣṭhayoḥ
धर्मनिष्ठेषु dharmaniṣṭheṣu