Sanskrit tools

Sanskrit declension


Declension of धर्मंददा dharmaṁdadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मंददा dharmaṁdadā
धर्मंददे dharmaṁdade
धर्मंददाः dharmaṁdadāḥ
Vocative धर्मंददे dharmaṁdade
धर्मंददे dharmaṁdade
धर्मंददाः dharmaṁdadāḥ
Accusative धर्मंददाम् dharmaṁdadām
धर्मंददे dharmaṁdade
धर्मंददाः dharmaṁdadāḥ
Instrumental धर्मंददया dharmaṁdadayā
धर्मंददाभ्याम् dharmaṁdadābhyām
धर्मंददाभिः dharmaṁdadābhiḥ
Dative धर्मंददायै dharmaṁdadāyai
धर्मंददाभ्याम् dharmaṁdadābhyām
धर्मंददाभ्यः dharmaṁdadābhyaḥ
Ablative धर्मंददायाः dharmaṁdadāyāḥ
धर्मंददाभ्याम् dharmaṁdadābhyām
धर्मंददाभ्यः dharmaṁdadābhyaḥ
Genitive धर्मंददायाः dharmaṁdadāyāḥ
धर्मंददयोः dharmaṁdadayoḥ
धर्मंददानाम् dharmaṁdadānām
Locative धर्मंददायाम् dharmaṁdadāyām
धर्मंददयोः dharmaṁdadayoḥ
धर्मंददासु dharmaṁdadāsu