Sanskrit tools

Sanskrit declension


Declension of धर्मंदद dharmaṁdada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मंददम् dharmaṁdadam
धर्मंददे dharmaṁdade
धर्मंददानि dharmaṁdadāni
Vocative धर्मंदद dharmaṁdada
धर्मंददे dharmaṁdade
धर्मंददानि dharmaṁdadāni
Accusative धर्मंददम् dharmaṁdadam
धर्मंददे dharmaṁdade
धर्मंददानि dharmaṁdadāni
Instrumental धर्मंददेन dharmaṁdadena
धर्मंददाभ्याम् dharmaṁdadābhyām
धर्मंददैः dharmaṁdadaiḥ
Dative धर्मंददाय dharmaṁdadāya
धर्मंददाभ्याम् dharmaṁdadābhyām
धर्मंददेभ्यः dharmaṁdadebhyaḥ
Ablative धर्मंददात् dharmaṁdadāt
धर्मंददाभ्याम् dharmaṁdadābhyām
धर्मंददेभ्यः dharmaṁdadebhyaḥ
Genitive धर्मंददस्य dharmaṁdadasya
धर्मंददयोः dharmaṁdadayoḥ
धर्मंददानाम् dharmaṁdadānām
Locative धर्मंददे dharmaṁdade
धर्मंददयोः dharmaṁdadayoḥ
धर्मंददेषु dharmaṁdadeṣu