| Singular | Dual | Plural |
Nominative |
धर्मपन्थाः
dharmapanthāḥ
|
धर्मपन्थानौ
dharmapanthānau
|
धर्मपन्थानः
dharmapanthānaḥ
|
Vocative |
धर्मपन्थाः
dharmapanthāḥ
|
धर्मपन्थानौ
dharmapanthānau
|
धर्मपन्थानः
dharmapanthānaḥ
|
Accusative |
धर्मपन्थानम्
dharmapanthānam
|
धर्मपन्थानौ
dharmapanthānau
|
धर्मपथः
dharmapathaḥ
|
Instrumental |
धर्मपथा
dharmapathā
|
धर्मपथिभ्याम्
dharmapathibhyām
|
धर्मपथिभिः
dharmapathibhiḥ
|
Dative |
धर्मपथे
dharmapathe
|
धर्मपथिभ्याम्
dharmapathibhyām
|
धर्मपथिभ्यः
dharmapathibhyaḥ
|
Ablative |
धर्मपथः
dharmapathaḥ
|
धर्मपथिभ्याम्
dharmapathibhyām
|
धर्मपथिभ्यः
dharmapathibhyaḥ
|
Genitive |
धर्मपथः
dharmapathaḥ
|
धर्मपथोः
dharmapathoḥ
|
धर्मपथाम्
dharmapathām
|
Locative |
धर्मपथि
dharmapathi
|
धर्मपथोः
dharmapathoḥ
|
धर्मपथिसु
dharmapathisu
|