| Singular | Dual | Plural |
Nominative |
धर्मपरम्
dharmaparam
|
धर्मपरे
dharmapare
|
धर्मपराणि
dharmaparāṇi
|
Vocative |
धर्मपर
dharmapara
|
धर्मपरे
dharmapare
|
धर्मपराणि
dharmaparāṇi
|
Accusative |
धर्मपरम्
dharmaparam
|
धर्मपरे
dharmapare
|
धर्मपराणि
dharmaparāṇi
|
Instrumental |
धर्मपरेण
dharmapareṇa
|
धर्मपराभ्याम्
dharmaparābhyām
|
धर्मपरैः
dharmaparaiḥ
|
Dative |
धर्मपराय
dharmaparāya
|
धर्मपराभ्याम्
dharmaparābhyām
|
धर्मपरेभ्यः
dharmaparebhyaḥ
|
Ablative |
धर्मपरात्
dharmaparāt
|
धर्मपराभ्याम्
dharmaparābhyām
|
धर्मपरेभ्यः
dharmaparebhyaḥ
|
Genitive |
धर्मपरस्य
dharmaparasya
|
धर्मपरयोः
dharmaparayoḥ
|
धर्मपराणाम्
dharmaparāṇām
|
Locative |
धर्मपरे
dharmapare
|
धर्मपरयोः
dharmaparayoḥ
|
धर्मपरेषु
dharmapareṣu
|