| Singular | Dual | Plural |
Nominative |
धर्मपरायणा
dharmaparāyaṇā
|
धर्मपरायणे
dharmaparāyaṇe
|
धर्मपरायणाः
dharmaparāyaṇāḥ
|
Vocative |
धर्मपरायणे
dharmaparāyaṇe
|
धर्मपरायणे
dharmaparāyaṇe
|
धर्मपरायणाः
dharmaparāyaṇāḥ
|
Accusative |
धर्मपरायणाम्
dharmaparāyaṇām
|
धर्मपरायणे
dharmaparāyaṇe
|
धर्मपरायणाः
dharmaparāyaṇāḥ
|
Instrumental |
धर्मपरायणया
dharmaparāyaṇayā
|
धर्मपरायणाभ्याम्
dharmaparāyaṇābhyām
|
धर्मपरायणाभिः
dharmaparāyaṇābhiḥ
|
Dative |
धर्मपरायणायै
dharmaparāyaṇāyai
|
धर्मपरायणाभ्याम्
dharmaparāyaṇābhyām
|
धर्मपरायणाभ्यः
dharmaparāyaṇābhyaḥ
|
Ablative |
धर्मपरायणायाः
dharmaparāyaṇāyāḥ
|
धर्मपरायणाभ्याम्
dharmaparāyaṇābhyām
|
धर्मपरायणाभ्यः
dharmaparāyaṇābhyaḥ
|
Genitive |
धर्मपरायणायाः
dharmaparāyaṇāyāḥ
|
धर्मपरायणयोः
dharmaparāyaṇayoḥ
|
धर्मपरायणानाम्
dharmaparāyaṇānām
|
Locative |
धर्मपरायणायाम्
dharmaparāyaṇāyām
|
धर्मपरायणयोः
dharmaparāyaṇayoḥ
|
धर्मपरायणासु
dharmaparāyaṇāsu
|