Sanskrit tools

Sanskrit declension


Declension of धर्मपरायणा dharmaparāyaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मपरायणा dharmaparāyaṇā
धर्मपरायणे dharmaparāyaṇe
धर्मपरायणाः dharmaparāyaṇāḥ
Vocative धर्मपरायणे dharmaparāyaṇe
धर्मपरायणे dharmaparāyaṇe
धर्मपरायणाः dharmaparāyaṇāḥ
Accusative धर्मपरायणाम् dharmaparāyaṇām
धर्मपरायणे dharmaparāyaṇe
धर्मपरायणाः dharmaparāyaṇāḥ
Instrumental धर्मपरायणया dharmaparāyaṇayā
धर्मपरायणाभ्याम् dharmaparāyaṇābhyām
धर्मपरायणाभिः dharmaparāyaṇābhiḥ
Dative धर्मपरायणायै dharmaparāyaṇāyai
धर्मपरायणाभ्याम् dharmaparāyaṇābhyām
धर्मपरायणाभ्यः dharmaparāyaṇābhyaḥ
Ablative धर्मपरायणायाः dharmaparāyaṇāyāḥ
धर्मपरायणाभ्याम् dharmaparāyaṇābhyām
धर्मपरायणाभ्यः dharmaparāyaṇābhyaḥ
Genitive धर्मपरायणायाः dharmaparāyaṇāyāḥ
धर्मपरायणयोः dharmaparāyaṇayoḥ
धर्मपरायणानाम् dharmaparāyaṇānām
Locative धर्मपरायणायाम् dharmaparāyaṇāyām
धर्मपरायणयोः dharmaparāyaṇayoḥ
धर्मपरायणासु dharmaparāyaṇāsu