| Singular | Dual | Plural |
Nominative |
धर्मपरायणम्
dharmaparāyaṇam
|
धर्मपरायणे
dharmaparāyaṇe
|
धर्मपरायणानि
dharmaparāyaṇāni
|
Vocative |
धर्मपरायण
dharmaparāyaṇa
|
धर्मपरायणे
dharmaparāyaṇe
|
धर्मपरायणानि
dharmaparāyaṇāni
|
Accusative |
धर्मपरायणम्
dharmaparāyaṇam
|
धर्मपरायणे
dharmaparāyaṇe
|
धर्मपरायणानि
dharmaparāyaṇāni
|
Instrumental |
धर्मपरायणेन
dharmaparāyaṇena
|
धर्मपरायणाभ्याम्
dharmaparāyaṇābhyām
|
धर्मपरायणैः
dharmaparāyaṇaiḥ
|
Dative |
धर्मपरायणाय
dharmaparāyaṇāya
|
धर्मपरायणाभ्याम्
dharmaparāyaṇābhyām
|
धर्मपरायणेभ्यः
dharmaparāyaṇebhyaḥ
|
Ablative |
धर्मपरायणात्
dharmaparāyaṇāt
|
धर्मपरायणाभ्याम्
dharmaparāyaṇābhyām
|
धर्मपरायणेभ्यः
dharmaparāyaṇebhyaḥ
|
Genitive |
धर्मपरायणस्य
dharmaparāyaṇasya
|
धर्मपरायणयोः
dharmaparāyaṇayoḥ
|
धर्मपरायणानाम्
dharmaparāyaṇānām
|
Locative |
धर्मपरायणे
dharmaparāyaṇe
|
धर्मपरायणयोः
dharmaparāyaṇayoḥ
|
धर्मपरायणेषु
dharmaparāyaṇeṣu
|