Sanskrit tools

Sanskrit declension


Declension of धर्मपरायण dharmaparāyaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मपरायणम् dharmaparāyaṇam
धर्मपरायणे dharmaparāyaṇe
धर्मपरायणानि dharmaparāyaṇāni
Vocative धर्मपरायण dharmaparāyaṇa
धर्मपरायणे dharmaparāyaṇe
धर्मपरायणानि dharmaparāyaṇāni
Accusative धर्मपरायणम् dharmaparāyaṇam
धर्मपरायणे dharmaparāyaṇe
धर्मपरायणानि dharmaparāyaṇāni
Instrumental धर्मपरायणेन dharmaparāyaṇena
धर्मपरायणाभ्याम् dharmaparāyaṇābhyām
धर्मपरायणैः dharmaparāyaṇaiḥ
Dative धर्मपरायणाय dharmaparāyaṇāya
धर्मपरायणाभ्याम् dharmaparāyaṇābhyām
धर्मपरायणेभ्यः dharmaparāyaṇebhyaḥ
Ablative धर्मपरायणात् dharmaparāyaṇāt
धर्मपरायणाभ्याम् dharmaparāyaṇābhyām
धर्मपरायणेभ्यः dharmaparāyaṇebhyaḥ
Genitive धर्मपरायणस्य dharmaparāyaṇasya
धर्मपरायणयोः dharmaparāyaṇayoḥ
धर्मपरायणानाम् dharmaparāyaṇānām
Locative धर्मपरायणे dharmaparāyaṇe
धर्मपरायणयोः dharmaparāyaṇayoḥ
धर्मपरायणेषु dharmaparāyaṇeṣu