| Singular | Dual | Plural |
Nominative |
धर्मपरीक्षा
dharmaparīkṣā
|
धर्मपरीक्षे
dharmaparīkṣe
|
धर्मपरीक्षाः
dharmaparīkṣāḥ
|
Vocative |
धर्मपरीक्षे
dharmaparīkṣe
|
धर्मपरीक्षे
dharmaparīkṣe
|
धर्मपरीक्षाः
dharmaparīkṣāḥ
|
Accusative |
धर्मपरीक्षाम्
dharmaparīkṣām
|
धर्मपरीक्षे
dharmaparīkṣe
|
धर्मपरीक्षाः
dharmaparīkṣāḥ
|
Instrumental |
धर्मपरीक्षया
dharmaparīkṣayā
|
धर्मपरीक्षाभ्याम्
dharmaparīkṣābhyām
|
धर्मपरीक्षाभिः
dharmaparīkṣābhiḥ
|
Dative |
धर्मपरीक्षायै
dharmaparīkṣāyai
|
धर्मपरीक्षाभ्याम्
dharmaparīkṣābhyām
|
धर्मपरीक्षाभ्यः
dharmaparīkṣābhyaḥ
|
Ablative |
धर्मपरीक्षायाः
dharmaparīkṣāyāḥ
|
धर्मपरीक्षाभ्याम्
dharmaparīkṣābhyām
|
धर्मपरीक्षाभ्यः
dharmaparīkṣābhyaḥ
|
Genitive |
धर्मपरीक्षायाः
dharmaparīkṣāyāḥ
|
धर्मपरीक्षयोः
dharmaparīkṣayoḥ
|
धर्मपरीक्षाणाम्
dharmaparīkṣāṇām
|
Locative |
धर्मपरीक्षायाम्
dharmaparīkṣāyām
|
धर्मपरीक्षयोः
dharmaparīkṣayoḥ
|
धर्मपरीक्षासु
dharmaparīkṣāsu
|