Sanskrit tools

Sanskrit declension


Declension of धर्मपरीक्षा dharmaparīkṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मपरीक्षा dharmaparīkṣā
धर्मपरीक्षे dharmaparīkṣe
धर्मपरीक्षाः dharmaparīkṣāḥ
Vocative धर्मपरीक्षे dharmaparīkṣe
धर्मपरीक्षे dharmaparīkṣe
धर्मपरीक्षाः dharmaparīkṣāḥ
Accusative धर्मपरीक्षाम् dharmaparīkṣām
धर्मपरीक्षे dharmaparīkṣe
धर्मपरीक्षाः dharmaparīkṣāḥ
Instrumental धर्मपरीक्षया dharmaparīkṣayā
धर्मपरीक्षाभ्याम् dharmaparīkṣābhyām
धर्मपरीक्षाभिः dharmaparīkṣābhiḥ
Dative धर्मपरीक्षायै dharmaparīkṣāyai
धर्मपरीक्षाभ्याम् dharmaparīkṣābhyām
धर्मपरीक्षाभ्यः dharmaparīkṣābhyaḥ
Ablative धर्मपरीक्षायाः dharmaparīkṣāyāḥ
धर्मपरीक्षाभ्याम् dharmaparīkṣābhyām
धर्मपरीक्षाभ्यः dharmaparīkṣābhyaḥ
Genitive धर्मपरीक्षायाः dharmaparīkṣāyāḥ
धर्मपरीक्षयोः dharmaparīkṣayoḥ
धर्मपरीक्षाणाम् dharmaparīkṣāṇām
Locative धर्मपरीक्षायाम् dharmaparīkṣāyām
धर्मपरीक्षयोः dharmaparīkṣayoḥ
धर्मपरीक्षासु dharmaparīkṣāsu