Sanskrit tools

Sanskrit declension


Declension of धर्मपुरस्कार dharmapuraskāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मपुरस्कारम् dharmapuraskāram
धर्मपुरस्कारे dharmapuraskāre
धर्मपुरस्काराणि dharmapuraskārāṇi
Vocative धर्मपुरस्कार dharmapuraskāra
धर्मपुरस्कारे dharmapuraskāre
धर्मपुरस्काराणि dharmapuraskārāṇi
Accusative धर्मपुरस्कारम् dharmapuraskāram
धर्मपुरस्कारे dharmapuraskāre
धर्मपुरस्काराणि dharmapuraskārāṇi
Instrumental धर्मपुरस्कारेण dharmapuraskāreṇa
धर्मपुरस्काराभ्याम् dharmapuraskārābhyām
धर्मपुरस्कारैः dharmapuraskāraiḥ
Dative धर्मपुरस्काराय dharmapuraskārāya
धर्मपुरस्काराभ्याम् dharmapuraskārābhyām
धर्मपुरस्कारेभ्यः dharmapuraskārebhyaḥ
Ablative धर्मपुरस्कारात् dharmapuraskārāt
धर्मपुरस्काराभ्याम् dharmapuraskārābhyām
धर्मपुरस्कारेभ्यः dharmapuraskārebhyaḥ
Genitive धर्मपुरस्कारस्य dharmapuraskārasya
धर्मपुरस्कारयोः dharmapuraskārayoḥ
धर्मपुरस्काराणाम् dharmapuraskārāṇām
Locative धर्मपुरस्कारे dharmapuraskāre
धर्मपुरस्कारयोः dharmapuraskārayoḥ
धर्मपुरस्कारेषु dharmapuraskāreṣu