Sanskrit tools

Sanskrit declension


Declension of धर्मप्रकाश dharmaprakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मप्रकाशः dharmaprakāśaḥ
धर्मप्रकाशौ dharmaprakāśau
धर्मप्रकाशाः dharmaprakāśāḥ
Vocative धर्मप्रकाश dharmaprakāśa
धर्मप्रकाशौ dharmaprakāśau
धर्मप्रकाशाः dharmaprakāśāḥ
Accusative धर्मप्रकाशम् dharmaprakāśam
धर्मप्रकाशौ dharmaprakāśau
धर्मप्रकाशान् dharmaprakāśān
Instrumental धर्मप्रकाशेन dharmaprakāśena
धर्मप्रकाशाभ्याम् dharmaprakāśābhyām
धर्मप्रकाशैः dharmaprakāśaiḥ
Dative धर्मप्रकाशाय dharmaprakāśāya
धर्मप्रकाशाभ्याम् dharmaprakāśābhyām
धर्मप्रकाशेभ्यः dharmaprakāśebhyaḥ
Ablative धर्मप्रकाशात् dharmaprakāśāt
धर्मप्रकाशाभ्याम् dharmaprakāśābhyām
धर्मप्रकाशेभ्यः dharmaprakāśebhyaḥ
Genitive धर्मप्रकाशस्य dharmaprakāśasya
धर्मप्रकाशयोः dharmaprakāśayoḥ
धर्मप्रकाशानाम् dharmaprakāśānām
Locative धर्मप्रकाशे dharmaprakāśe
धर्मप्रकाशयोः dharmaprakāśayoḥ
धर्मप्रकाशेषु dharmaprakāśeṣu