| Singular | Dual | Plural |
Nominative |
धर्मप्रश्नव्याख्याः
dharmapraśnavyākhyāḥ
|
धर्मप्रश्नव्याख्यौ
dharmapraśnavyākhyau
|
धर्मप्रश्नव्याख्याः
dharmapraśnavyākhyāḥ
|
Vocative |
धर्मप्रश्नव्याख्याः
dharmapraśnavyākhyāḥ
|
धर्मप्रश्नव्याख्यौ
dharmapraśnavyākhyau
|
धर्मप्रश्नव्याख्याः
dharmapraśnavyākhyāḥ
|
Accusative |
धर्मप्रश्नव्याख्याम्
dharmapraśnavyākhyām
|
धर्मप्रश्नव्याख्यौ
dharmapraśnavyākhyau
|
धर्मप्रश्नव्याख्यः
dharmapraśnavyākhyaḥ
|
Instrumental |
धर्मप्रश्नव्याख्या
dharmapraśnavyākhyā
|
धर्मप्रश्नव्याख्याभ्याम्
dharmapraśnavyākhyābhyām
|
धर्मप्रश्नव्याख्याभिः
dharmapraśnavyākhyābhiḥ
|
Dative |
धर्मप्रश्नव्याख्ये
dharmapraśnavyākhye
|
धर्मप्रश्नव्याख्याभ्याम्
dharmapraśnavyākhyābhyām
|
धर्मप्रश्नव्याख्याभ्यः
dharmapraśnavyākhyābhyaḥ
|
Ablative |
धर्मप्रश्नव्याख्यः
dharmapraśnavyākhyaḥ
|
धर्मप्रश्नव्याख्याभ्याम्
dharmapraśnavyākhyābhyām
|
धर्मप्रश्नव्याख्याभ्यः
dharmapraśnavyākhyābhyaḥ
|
Genitive |
धर्मप्रश्नव्याख्यः
dharmapraśnavyākhyaḥ
|
धर्मप्रश्नव्याख्योः
dharmapraśnavyākhyoḥ
|
धर्मप्रश्नव्याख्याम्
dharmapraśnavyākhyām
|
Locative |
धर्मप्रश्नव्याख्यि
dharmapraśnavyākhyi
|
धर्मप्रश्नव्याख्योः
dharmapraśnavyākhyoḥ
|
धर्मप्रश्नव्याख्यासु
dharmapraśnavyākhyāsu
|