Sanskrit tools

Sanskrit declension


Declension of धर्मप्रेक्ष dharmaprekṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मप्रेक्षः dharmaprekṣaḥ
धर्मप्रेक्षौ dharmaprekṣau
धर्मप्रेक्षाः dharmaprekṣāḥ
Vocative धर्मप्रेक्ष dharmaprekṣa
धर्मप्रेक्षौ dharmaprekṣau
धर्मप्रेक्षाः dharmaprekṣāḥ
Accusative धर्मप्रेक्षम् dharmaprekṣam
धर्मप्रेक्षौ dharmaprekṣau
धर्मप्रेक्षान् dharmaprekṣān
Instrumental धर्मप्रेक्षेण dharmaprekṣeṇa
धर्मप्रेक्षाभ्याम् dharmaprekṣābhyām
धर्मप्रेक्षैः dharmaprekṣaiḥ
Dative धर्मप्रेक्षाय dharmaprekṣāya
धर्मप्रेक्षाभ्याम् dharmaprekṣābhyām
धर्मप्रेक्षेभ्यः dharmaprekṣebhyaḥ
Ablative धर्मप्रेक्षात् dharmaprekṣāt
धर्मप्रेक्षाभ्याम् dharmaprekṣābhyām
धर्मप्रेक्षेभ्यः dharmaprekṣebhyaḥ
Genitive धर्मप्रेक्षस्य dharmaprekṣasya
धर्मप्रेक्षयोः dharmaprekṣayoḥ
धर्मप्रेक्षाणाम् dharmaprekṣāṇām
Locative धर्मप्रेक्षे dharmaprekṣe
धर्मप्रेक्षयोः dharmaprekṣayoḥ
धर्मप्रेक्षेषु dharmaprekṣeṣu